Declension table of ?ārtabandhu

Deva

MasculineSingularDualPlural
Nominativeārtabandhuḥ ārtabandhū ārtabandhavaḥ
Vocativeārtabandho ārtabandhū ārtabandhavaḥ
Accusativeārtabandhum ārtabandhū ārtabandhūn
Instrumentalārtabandhunā ārtabandhubhyām ārtabandhubhiḥ
Dativeārtabandhave ārtabandhubhyām ārtabandhubhyaḥ
Ablativeārtabandhoḥ ārtabandhubhyām ārtabandhubhyaḥ
Genitiveārtabandhoḥ ārtabandhvoḥ ārtabandhūnām
Locativeārtabandhau ārtabandhvoḥ ārtabandhuṣu

Compound ārtabandhu -

Adverb -ārtabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria