Declension table of ?ārtāyana

Deva

MasculineSingularDualPlural
Nominativeārtāyanaḥ ārtāyanau ārtāyanāḥ
Vocativeārtāyana ārtāyanau ārtāyanāḥ
Accusativeārtāyanam ārtāyanau ārtāyanān
Instrumentalārtāyanena ārtāyanābhyām ārtāyanaiḥ ārtāyanebhiḥ
Dativeārtāyanāya ārtāyanābhyām ārtāyanebhyaḥ
Ablativeārtāyanāt ārtāyanābhyām ārtāyanebhyaḥ
Genitiveārtāyanasya ārtāyanayoḥ ārtāyanānām
Locativeārtāyane ārtāyanayoḥ ārtāyaneṣu

Compound ārtāyana -

Adverb -ārtāyanam -ārtāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria