Declension table of ?ārpitā

Deva

FeminineSingularDualPlural
Nominativeārpitā ārpite ārpitāḥ
Vocativeārpite ārpite ārpitāḥ
Accusativeārpitām ārpite ārpitāḥ
Instrumentalārpitayā ārpitābhyām ārpitābhiḥ
Dativeārpitāyai ārpitābhyām ārpitābhyaḥ
Ablativeārpitāyāḥ ārpitābhyām ārpitābhyaḥ
Genitiveārpitāyāḥ ārpitayoḥ ārpitānām
Locativeārpitāyām ārpitayoḥ ārpitāsu

Adverb -ārpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria