Declension table of ?ārpita

Deva

NeuterSingularDualPlural
Nominativeārpitam ārpite ārpitāni
Vocativeārpita ārpite ārpitāni
Accusativeārpitam ārpite ārpitāni
Instrumentalārpitena ārpitābhyām ārpitaiḥ
Dativeārpitāya ārpitābhyām ārpitebhyaḥ
Ablativeārpitāt ārpitābhyām ārpitebhyaḥ
Genitiveārpitasya ārpitayoḥ ārpitānām
Locativeārpite ārpitayoḥ ārpiteṣu

Compound ārpita -

Adverb -ārpitam -ārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria