Declension table of ?āropyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāropyamāṇam āropyamāṇe āropyamāṇāni
Vocativeāropyamāṇa āropyamāṇe āropyamāṇāni
Accusativeāropyamāṇam āropyamāṇe āropyamāṇāni
Instrumentalāropyamāṇena āropyamāṇābhyām āropyamāṇaiḥ
Dativeāropyamāṇāya āropyamāṇābhyām āropyamāṇebhyaḥ
Ablativeāropyamāṇāt āropyamāṇābhyām āropyamāṇebhyaḥ
Genitiveāropyamāṇasya āropyamāṇayoḥ āropyamāṇānām
Locativeāropyamāṇe āropyamāṇayoḥ āropyamāṇeṣu

Compound āropyamāṇa -

Adverb -āropyamāṇam -āropyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria