Declension table of ?āropyamāṇa

Deva

MasculineSingularDualPlural
Nominativeāropyamāṇaḥ āropyamāṇau āropyamāṇāḥ
Vocativeāropyamāṇa āropyamāṇau āropyamāṇāḥ
Accusativeāropyamāṇam āropyamāṇau āropyamāṇān
Instrumentalāropyamāṇena āropyamāṇābhyām āropyamāṇaiḥ āropyamāṇebhiḥ
Dativeāropyamāṇāya āropyamāṇābhyām āropyamāṇebhyaḥ
Ablativeāropyamāṇāt āropyamāṇābhyām āropyamāṇebhyaḥ
Genitiveāropyamāṇasya āropyamāṇayoḥ āropyamāṇānām
Locativeāropyamāṇe āropyamāṇayoḥ āropyamāṇeṣu

Compound āropyamāṇa -

Adverb -āropyamāṇam -āropyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria