Declension table of āropita

Deva

MasculineSingularDualPlural
Nominativeāropitaḥ āropitau āropitāḥ
Vocativeāropita āropitau āropitāḥ
Accusativeāropitam āropitau āropitān
Instrumentalāropitena āropitābhyām āropitaiḥ āropitebhiḥ
Dativeāropitāya āropitābhyām āropitebhyaḥ
Ablativeāropitāt āropitābhyām āropitebhyaḥ
Genitiveāropitasya āropitayoḥ āropitānām
Locativeāropite āropitayoḥ āropiteṣu

Compound āropita -

Adverb -āropitam -āropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria