Declension table of ?ārohaṇikā

Deva

FeminineSingularDualPlural
Nominativeārohaṇikā ārohaṇike ārohaṇikāḥ
Vocativeārohaṇike ārohaṇike ārohaṇikāḥ
Accusativeārohaṇikām ārohaṇike ārohaṇikāḥ
Instrumentalārohaṇikayā ārohaṇikābhyām ārohaṇikābhiḥ
Dativeārohaṇikāyai ārohaṇikābhyām ārohaṇikābhyaḥ
Ablativeārohaṇikāyāḥ ārohaṇikābhyām ārohaṇikābhyaḥ
Genitiveārohaṇikāyāḥ ārohaṇikayoḥ ārohaṇikānām
Locativeārohaṇikāyām ārohaṇikayoḥ ārohaṇikāsu

Adverb -ārohaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria