Declension table of ?ārohaṇika

Deva

NeuterSingularDualPlural
Nominativeārohaṇikam ārohaṇike ārohaṇikāni
Vocativeārohaṇika ārohaṇike ārohaṇikāni
Accusativeārohaṇikam ārohaṇike ārohaṇikāni
Instrumentalārohaṇikena ārohaṇikābhyām ārohaṇikaiḥ
Dativeārohaṇikāya ārohaṇikābhyām ārohaṇikebhyaḥ
Ablativeārohaṇikāt ārohaṇikābhyām ārohaṇikebhyaḥ
Genitiveārohaṇikasya ārohaṇikayoḥ ārohaṇikānām
Locativeārohaṇike ārohaṇikayoḥ ārohaṇikeṣu

Compound ārohaṇika -

Adverb -ārohaṇikam -ārohaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria