Declension table of ?ārogyavatā

Deva

FeminineSingularDualPlural
Nominativeārogyavatā ārogyavate ārogyavatāḥ
Vocativeārogyavate ārogyavate ārogyavatāḥ
Accusativeārogyavatām ārogyavate ārogyavatāḥ
Instrumentalārogyavatayā ārogyavatābhyām ārogyavatābhiḥ
Dativeārogyavatāyai ārogyavatābhyām ārogyavatābhyaḥ
Ablativeārogyavatāyāḥ ārogyavatābhyām ārogyavatābhyaḥ
Genitiveārogyavatāyāḥ ārogyavatayoḥ ārogyavatānām
Locativeārogyavatāyām ārogyavatayoḥ ārogyavatāsu

Adverb -ārogyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria