Declension table of ?ārogyavat

Deva

MasculineSingularDualPlural
Nominativeārogyavān ārogyavantau ārogyavantaḥ
Vocativeārogyavan ārogyavantau ārogyavantaḥ
Accusativeārogyavantam ārogyavantau ārogyavataḥ
Instrumentalārogyavatā ārogyavadbhyām ārogyavadbhiḥ
Dativeārogyavate ārogyavadbhyām ārogyavadbhyaḥ
Ablativeārogyavataḥ ārogyavadbhyām ārogyavadbhyaḥ
Genitiveārogyavataḥ ārogyavatoḥ ārogyavatām
Locativeārogyavati ārogyavatoḥ ārogyavatsu

Compound ārogyavat -

Adverb -ārogyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria