Declension table of ?ārodhana

Deva

NeuterSingularDualPlural
Nominativeārodhanam ārodhane ārodhanāni
Vocativeārodhana ārodhane ārodhanāni
Accusativeārodhanam ārodhane ārodhanāni
Instrumentalārodhanena ārodhanābhyām ārodhanaiḥ
Dativeārodhanāya ārodhanābhyām ārodhanebhyaḥ
Ablativeārodhanāt ārodhanābhyām ārodhanebhyaḥ
Genitiveārodhanasya ārodhanayoḥ ārodhanānām
Locativeārodhane ārodhanayoḥ ārodhaneṣu

Compound ārodhana -

Adverb -ārodhanam -ārodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria