Declension table of ?āroṣita

Deva

NeuterSingularDualPlural
Nominativeāroṣitam āroṣite āroṣitāni
Vocativeāroṣita āroṣite āroṣitāni
Accusativeāroṣitam āroṣite āroṣitāni
Instrumentalāroṣitena āroṣitābhyām āroṣitaiḥ
Dativeāroṣitāya āroṣitābhyām āroṣitebhyaḥ
Ablativeāroṣitāt āroṣitābhyām āroṣitebhyaḥ
Genitiveāroṣitasya āroṣitayoḥ āroṣitānām
Locativeāroṣite āroṣitayoḥ āroṣiteṣu

Compound āroṣita -

Adverb -āroṣitam -āroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria