Declension table of ?āroṣita

Deva

MasculineSingularDualPlural
Nominativeāroṣitaḥ āroṣitau āroṣitāḥ
Vocativeāroṣita āroṣitau āroṣitāḥ
Accusativeāroṣitam āroṣitau āroṣitān
Instrumentalāroṣitena āroṣitābhyām āroṣitaiḥ āroṣitebhiḥ
Dativeāroṣitāya āroṣitābhyām āroṣitebhyaḥ
Ablativeāroṣitāt āroṣitābhyām āroṣitebhyaḥ
Genitiveāroṣitasya āroṣitayoḥ āroṣitānām
Locativeāroṣite āroṣitayoḥ āroṣiteṣu

Compound āroṣita -

Adverb -āroṣitam -āroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria