Declension table of ?ārkalūṣa

Deva

MasculineSingularDualPlural
Nominativeārkalūṣaḥ ārkalūṣau ārkalūṣāḥ
Vocativeārkalūṣa ārkalūṣau ārkalūṣāḥ
Accusativeārkalūṣam ārkalūṣau ārkalūṣān
Instrumentalārkalūṣeṇa ārkalūṣābhyām ārkalūṣaiḥ ārkalūṣebhiḥ
Dativeārkalūṣāya ārkalūṣābhyām ārkalūṣebhyaḥ
Ablativeārkalūṣāt ārkalūṣābhyām ārkalūṣebhyaḥ
Genitiveārkalūṣasya ārkalūṣayoḥ ārkalūṣāṇām
Locativeārkalūṣe ārkalūṣayoḥ ārkalūṣeṣu

Compound ārkalūṣa -

Adverb -ārkalūṣam -ārkalūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria