Declension table of ?ārkāyaṇi

Deva

MasculineSingularDualPlural
Nominativeārkāyaṇiḥ ārkāyaṇī ārkāyaṇayaḥ
Vocativeārkāyaṇe ārkāyaṇī ārkāyaṇayaḥ
Accusativeārkāyaṇim ārkāyaṇī ārkāyaṇīn
Instrumentalārkāyaṇinā ārkāyaṇibhyām ārkāyaṇibhiḥ
Dativeārkāyaṇaye ārkāyaṇibhyām ārkāyaṇibhyaḥ
Ablativeārkāyaṇeḥ ārkāyaṇibhyām ārkāyaṇibhyaḥ
Genitiveārkāyaṇeḥ ārkāyaṇyoḥ ārkāyaṇīnām
Locativeārkāyaṇau ārkāyaṇyoḥ ārkāyaṇiṣu

Compound ārkāyaṇi -

Adverb -ārkāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria