Declension table of ?ārkṣyat

Deva

NeuterSingularDualPlural
Nominativeārkṣyat ārkṣyantī ārkṣyatī ārkṣyanti
Vocativeārkṣyat ārkṣyantī ārkṣyatī ārkṣyanti
Accusativeārkṣyat ārkṣyantī ārkṣyatī ārkṣyanti
Instrumentalārkṣyatā ārkṣyadbhyām ārkṣyadbhiḥ
Dativeārkṣyate ārkṣyadbhyām ārkṣyadbhyaḥ
Ablativeārkṣyataḥ ārkṣyadbhyām ārkṣyadbhyaḥ
Genitiveārkṣyataḥ ārkṣyatoḥ ārkṣyatām
Locativeārkṣyati ārkṣyatoḥ ārkṣyatsu

Adverb -ārkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria