Declension table of ?ārkṣoda

Deva

MasculineSingularDualPlural
Nominativeārkṣodaḥ ārkṣodau ārkṣodāḥ
Vocativeārkṣoda ārkṣodau ārkṣodāḥ
Accusativeārkṣodam ārkṣodau ārkṣodān
Instrumentalārkṣodena ārkṣodābhyām ārkṣodaiḥ ārkṣodebhiḥ
Dativeārkṣodāya ārkṣodābhyām ārkṣodebhyaḥ
Ablativeārkṣodāt ārkṣodābhyām ārkṣodebhyaḥ
Genitiveārkṣodasya ārkṣodayoḥ ārkṣodānām
Locativeārkṣode ārkṣodayoḥ ārkṣodeṣu

Compound ārkṣoda -

Adverb -ārkṣodam -ārkṣodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria