Declension table of ?ārkṣavarṣa

Deva

MasculineSingularDualPlural
Nominativeārkṣavarṣaḥ ārkṣavarṣau ārkṣavarṣāḥ
Vocativeārkṣavarṣa ārkṣavarṣau ārkṣavarṣāḥ
Accusativeārkṣavarṣam ārkṣavarṣau ārkṣavarṣān
Instrumentalārkṣavarṣeṇa ārkṣavarṣābhyām ārkṣavarṣaiḥ ārkṣavarṣebhiḥ
Dativeārkṣavarṣāya ārkṣavarṣābhyām ārkṣavarṣebhyaḥ
Ablativeārkṣavarṣāt ārkṣavarṣābhyām ārkṣavarṣebhyaḥ
Genitiveārkṣavarṣasya ārkṣavarṣayoḥ ārkṣavarṣāṇām
Locativeārkṣavarṣe ārkṣavarṣayoḥ ārkṣavarṣeṣu

Compound ārkṣavarṣa -

Adverb -ārkṣavarṣam -ārkṣavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria