Declension table of ?ārkṣa

Deva

NeuterSingularDualPlural
Nominativeārkṣam ārkṣe ārkṣāṇi
Vocativeārkṣa ārkṣe ārkṣāṇi
Accusativeārkṣam ārkṣe ārkṣāṇi
Instrumentalārkṣeṇa ārkṣābhyām ārkṣaiḥ
Dativeārkṣāya ārkṣābhyām ārkṣebhyaḥ
Ablativeārkṣāt ārkṣābhyām ārkṣebhyaḥ
Genitiveārkṣasya ārkṣayoḥ ārkṣāṇām
Locativeārkṣe ārkṣayoḥ ārkṣeṣu

Compound ārkṣa -

Adverb -ārkṣam -ārkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria