Declension table of ?ārjavinī

Deva

FeminineSingularDualPlural
Nominativeārjavinī ārjavinyau ārjavinyaḥ
Vocativeārjavini ārjavinyau ārjavinyaḥ
Accusativeārjavinīm ārjavinyau ārjavinīḥ
Instrumentalārjavinyā ārjavinībhyām ārjavinībhiḥ
Dativeārjavinyai ārjavinībhyām ārjavinībhyaḥ
Ablativeārjavinyāḥ ārjavinībhyām ārjavinībhyaḥ
Genitiveārjavinyāḥ ārjavinyoḥ ārjavinīnām
Locativeārjavinyām ārjavinyoḥ ārjavinīṣu

Compound ārjavini - ārjavinī -

Adverb -ārjavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria