Declension table of ?āritā

Deva

FeminineSingularDualPlural
Nominativeāritā ārite āritāḥ
Vocativeārite ārite āritāḥ
Accusativeāritām ārite āritāḥ
Instrumentalāritayā āritābhyām āritābhiḥ
Dativeāritāyai āritābhyām āritābhyaḥ
Ablativeāritāyāḥ āritābhyām āritābhyaḥ
Genitiveāritāyāḥ āritayoḥ āritānām
Locativeāritāyām āritayoḥ āritāsu

Adverb -āritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria