Declension table of ?ārita

Deva

MasculineSingularDualPlural
Nominativeāritaḥ āritau āritāḥ
Vocativeārita āritau āritāḥ
Accusativeāritam āritau āritān
Instrumentalāritena āritābhyām āritaiḥ āritebhiḥ
Dativeāritāya āritābhyām āritebhyaḥ
Ablativeāritāt āritābhyām āritebhyaḥ
Genitiveāritasya āritayoḥ āritānām
Locativeārite āritayoḥ āriteṣu

Compound ārita -

Adverb -āritam -āritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria