Declension table of ?ārhata

Deva

NeuterSingularDualPlural
Nominativeārhatam ārhate ārhatāni
Vocativeārhata ārhate ārhatāni
Accusativeārhatam ārhate ārhatāni
Instrumentalārhatena ārhatābhyām ārhataiḥ
Dativeārhatāya ārhatābhyām ārhatebhyaḥ
Ablativeārhatāt ārhatābhyām ārhatebhyaḥ
Genitiveārhatasya ārhatayoḥ ārhatānām
Locativeārhate ārhatayoḥ ārhateṣu

Compound ārhata -

Adverb -ārhatam -ārhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria