Declension table of ?ārhata

Deva

MasculineSingularDualPlural
Nominativeārhataḥ ārhatau ārhatāḥ
Vocativeārhata ārhatau ārhatāḥ
Accusativeārhatam ārhatau ārhatān
Instrumentalārhatena ārhatābhyām ārhataiḥ ārhatebhiḥ
Dativeārhatāya ārhatābhyām ārhatebhyaḥ
Ablativeārhatāt ārhatābhyām ārhatebhyaḥ
Genitiveārhatasya ārhatayoḥ ārhatānām
Locativeārhate ārhatayoḥ ārhateṣu

Compound ārhata -

Adverb -ārhatam -ārhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria