Declension table of ?ārhantya

Deva

NeuterSingularDualPlural
Nominativeārhantyam ārhantye ārhantyāni
Vocativeārhantya ārhantye ārhantyāni
Accusativeārhantyam ārhantye ārhantyāni
Instrumentalārhantyena ārhantyābhyām ārhantyaiḥ
Dativeārhantyāya ārhantyābhyām ārhantyebhyaḥ
Ablativeārhantyāt ārhantyābhyām ārhantyebhyaḥ
Genitiveārhantyasya ārhantyayoḥ ārhantyānām
Locativeārhantye ārhantyayoḥ ārhantyeṣu

Compound ārhantya -

Adverb -ārhantyam -ārhantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria