Declension table of ?ārhāyaṇī

Deva

FeminineSingularDualPlural
Nominativeārhāyaṇī ārhāyaṇyau ārhāyaṇyaḥ
Vocativeārhāyaṇi ārhāyaṇyau ārhāyaṇyaḥ
Accusativeārhāyaṇīm ārhāyaṇyau ārhāyaṇīḥ
Instrumentalārhāyaṇyā ārhāyaṇībhyām ārhāyaṇībhiḥ
Dativeārhāyaṇyai ārhāyaṇībhyām ārhāyaṇībhyaḥ
Ablativeārhāyaṇyāḥ ārhāyaṇībhyām ārhāyaṇībhyaḥ
Genitiveārhāyaṇyāḥ ārhāyaṇyoḥ ārhāyaṇīnām
Locativeārhāyaṇyām ārhāyaṇyoḥ ārhāyaṇīṣu

Compound ārhāyaṇi - ārhāyaṇī -

Adverb -ārhāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria