Declension table of ?ārhāyaṇa

Deva

MasculineSingularDualPlural
Nominativeārhāyaṇaḥ ārhāyaṇau ārhāyaṇāḥ
Vocativeārhāyaṇa ārhāyaṇau ārhāyaṇāḥ
Accusativeārhāyaṇam ārhāyaṇau ārhāyaṇān
Instrumentalārhāyaṇena ārhāyaṇābhyām ārhāyaṇaiḥ ārhāyaṇebhiḥ
Dativeārhāyaṇāya ārhāyaṇābhyām ārhāyaṇebhyaḥ
Ablativeārhāyaṇāt ārhāyaṇābhyām ārhāyaṇebhyaḥ
Genitiveārhāyaṇasya ārhāyaṇayoḥ ārhāyaṇānām
Locativeārhāyaṇe ārhāyaṇayoḥ ārhāyaṇeṣu

Compound ārhāyaṇa -

Adverb -ārhāyaṇam -ārhāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria