Declension table of ?ārgvaidika

Deva

NeuterSingularDualPlural
Nominativeārgvaidikam ārgvaidike ārgvaidikāni
Vocativeārgvaidika ārgvaidike ārgvaidikāni
Accusativeārgvaidikam ārgvaidike ārgvaidikāni
Instrumentalārgvaidikena ārgvaidikābhyām ārgvaidikaiḥ
Dativeārgvaidikāya ārgvaidikābhyām ārgvaidikebhyaḥ
Ablativeārgvaidikāt ārgvaidikābhyām ārgvaidikebhyaḥ
Genitiveārgvaidikasya ārgvaidikayoḥ ārgvaidikānām
Locativeārgvaidike ārgvaidikayoḥ ārgvaidikeṣu

Compound ārgvaidika -

Adverb -ārgvaidikam -ārgvaidikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria