Declension table of ?ārgvaidika

Deva

MasculineSingularDualPlural
Nominativeārgvaidikaḥ ārgvaidikau ārgvaidikāḥ
Vocativeārgvaidika ārgvaidikau ārgvaidikāḥ
Accusativeārgvaidikam ārgvaidikau ārgvaidikān
Instrumentalārgvaidikena ārgvaidikābhyām ārgvaidikaiḥ ārgvaidikebhiḥ
Dativeārgvaidikāya ārgvaidikābhyām ārgvaidikebhyaḥ
Ablativeārgvaidikāt ārgvaidikābhyām ārgvaidikebhyaḥ
Genitiveārgvaidikasya ārgvaidikayoḥ ārgvaidikānām
Locativeārgvaidike ārgvaidikayoḥ ārgvaidikeṣu

Compound ārgvaidika -

Adverb -ārgvaidikam -ārgvaidikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria