Declension table of ?ārghya

Deva

MasculineSingularDualPlural
Nominativeārghyaḥ ārghyau ārghyāḥ
Vocativeārghya ārghyau ārghyāḥ
Accusativeārghyam ārghyau ārghyān
Instrumentalārghyeṇa ārghyābhyām ārghyaiḥ ārghyebhiḥ
Dativeārghyāya ārghyābhyām ārghyebhyaḥ
Ablativeārghyāt ārghyābhyām ārghyebhyaḥ
Genitiveārghyasya ārghyayoḥ ārghyāṇām
Locativeārghye ārghyayoḥ ārghyeṣu

Compound ārghya -

Adverb -ārghyam -ārghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria