Declension table of ?āreka

Deva

MasculineSingularDualPlural
Nominativeārekaḥ ārekau ārekāḥ
Vocativeāreka ārekau ārekāḥ
Accusativeārekam ārekau ārekān
Instrumentalārekeṇa ārekābhyām ārekaiḥ ārekebhiḥ
Dativeārekāya ārekābhyām ārekebhyaḥ
Ablativeārekāt ārekābhyām ārekebhyaḥ
Genitiveārekasya ārekayoḥ ārekāṇām
Locativeāreke ārekayoḥ ārekeṣu

Compound āreka -

Adverb -ārekam -ārekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria