Declension table of ?ārehaṇa

Deva

NeuterSingularDualPlural
Nominativeārehaṇam ārehaṇe ārehaṇāni
Vocativeārehaṇa ārehaṇe ārehaṇāni
Accusativeārehaṇam ārehaṇe ārehaṇāni
Instrumentalārehaṇena ārehaṇābhyām ārehaṇaiḥ
Dativeārehaṇāya ārehaṇābhyām ārehaṇebhyaḥ
Ablativeārehaṇāt ārehaṇābhyām ārehaṇebhyaḥ
Genitiveārehaṇasya ārehaṇayoḥ ārehaṇānām
Locativeārehaṇe ārehaṇayoḥ ārehaṇeṣu

Compound ārehaṇa -

Adverb -ārehaṇam -ārehaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria