Declension table of ?ārecitabhrū

Deva

MasculineSingularDualPlural
Nominativeārecitabhrūḥ ārecitabhruvau ārecitabhruvaḥ
Vocativeārecitabhrūḥ ārecitabhru ārecitabhruvau ārecitabhruvaḥ
Accusativeārecitabhruvam ārecitabhruvau ārecitabhruvaḥ
Instrumentalārecitabhruvā ārecitabhrūbhyām ārecitabhrūbhiḥ
Dativeārecitabhruvai ārecitabhruve ārecitabhrūbhyām ārecitabhrūbhyaḥ
Ablativeārecitabhruvāḥ ārecitabhruvaḥ ārecitabhrūbhyām ārecitabhrūbhyaḥ
Genitiveārecitabhruvāḥ ārecitabhruvaḥ ārecitabhruvoḥ ārecitabhrūṇām ārecitabhruvām
Locativeārecitabhruvi ārecitabhruvām ārecitabhruvoḥ ārecitabhrūṣu

Compound ārecitabhrū -

Adverb -ārecitabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria