Declension table of ?ārecita

Deva

MasculineSingularDualPlural
Nominativeārecitaḥ ārecitau ārecitāḥ
Vocativeārecita ārecitau ārecitāḥ
Accusativeārecitam ārecitau ārecitān
Instrumentalārecitena ārecitābhyām ārecitaiḥ ārecitebhiḥ
Dativeārecitāya ārecitābhyām ārecitebhyaḥ
Ablativeārecitāt ārecitābhyām ārecitebhyaḥ
Genitiveārecitasya ārecitayoḥ ārecitānām
Locativeārecite ārecitayoḥ āreciteṣu

Compound ārecita -

Adverb -ārecitam -ārecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria