Declension table of ?āre_avadya

Deva

MasculineSingularDualPlural
Nominativeāre_avadyaḥ āre_avadyau āre_avadyāḥ
Vocativeāre_avadya āre_avadyau āre_avadyāḥ
Accusativeāre_avadyam āre_avadyau āre_avadyān
Instrumentalāre_avadyena āre_avadyābhyām āre_avadyaiḥ āre_avadyebhiḥ
Dativeāre_avadyāya āre_avadyābhyām āre_avadyebhyaḥ
Ablativeāre_avadyāt āre_avadyābhyām āre_avadyebhyaḥ
Genitiveāre_avadyasya āre_avadyayoḥ āre_avadyānām
Locativeāre_avadye āre_avadyayoḥ āre_avadyeṣu

Compound āre_avadya -

Adverb -āre_avadyam -āre_avadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria