Declension table of ?ārdramūlā

Deva

FeminineSingularDualPlural
Nominativeārdramūlā ārdramūle ārdramūlāḥ
Vocativeārdramūle ārdramūle ārdramūlāḥ
Accusativeārdramūlām ārdramūle ārdramūlāḥ
Instrumentalārdramūlayā ārdramūlābhyām ārdramūlābhiḥ
Dativeārdramūlāyai ārdramūlābhyām ārdramūlābhyaḥ
Ablativeārdramūlāyāḥ ārdramūlābhyām ārdramūlābhyaḥ
Genitiveārdramūlāyāḥ ārdramūlayoḥ ārdramūlānām
Locativeārdramūlāyām ārdramūlayoḥ ārdramūlāsu

Adverb -ārdramūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria