Declension table of ?ārdramūla

Deva

NeuterSingularDualPlural
Nominativeārdramūlam ārdramūle ārdramūlāni
Vocativeārdramūla ārdramūle ārdramūlāni
Accusativeārdramūlam ārdramūle ārdramūlāni
Instrumentalārdramūlena ārdramūlābhyām ārdramūlaiḥ
Dativeārdramūlāya ārdramūlābhyām ārdramūlebhyaḥ
Ablativeārdramūlāt ārdramūlābhyām ārdramūlebhyaḥ
Genitiveārdramūlasya ārdramūlayoḥ ārdramūlānām
Locativeārdramūle ārdramūlayoḥ ārdramūleṣu

Compound ārdramūla -

Adverb -ārdramūlam -ārdramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria