Declension table of ?ārdrakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeārdrakāṣṭham ārdrakāṣṭhe ārdrakāṣṭhāni
Vocativeārdrakāṣṭha ārdrakāṣṭhe ārdrakāṣṭhāni
Accusativeārdrakāṣṭham ārdrakāṣṭhe ārdrakāṣṭhāni
Instrumentalārdrakāṣṭhena ārdrakāṣṭhābhyām ārdrakāṣṭhaiḥ
Dativeārdrakāṣṭhāya ārdrakāṣṭhābhyām ārdrakāṣṭhebhyaḥ
Ablativeārdrakāṣṭhāt ārdrakāṣṭhābhyām ārdrakāṣṭhebhyaḥ
Genitiveārdrakāṣṭhasya ārdrakāṣṭhayoḥ ārdrakāṣṭhānām
Locativeārdrakāṣṭhe ārdrakāṣṭhayoḥ ārdrakāṣṭheṣu

Compound ārdrakāṣṭha -

Adverb -ārdrakāṣṭham -ārdrakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria