Declension table of ?ārdradānu_ā

Deva

FeminineSingularDualPlural
Nominativeārdradānu_ā ārdradānu_e ārdradānu_āḥ
Vocativeārdradānu_e ārdradānu_e ārdradānu_āḥ
Accusativeārdradānu_ām ārdradānu_e ārdradānu_āḥ
Instrumentalārdradānu_ayā ārdradānu_ābhyām ārdradānu_ābhiḥ
Dativeārdradānu_āyai ārdradānu_ābhyām ārdradānu_ābhyaḥ
Ablativeārdradānu_āyāḥ ārdradānu_ābhyām ārdradānu_ābhyaḥ
Genitiveārdradānu_āyāḥ ārdradānu_ayoḥ ārdradānu_ānām
Locativeārdradānu_āyām ārdradānu_ayoḥ ārdradānu_āsu

Adverb -ārdradānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria