Declension table of ?ārdradānu

Deva

MasculineSingularDualPlural
Nominativeārdradānuḥ ārdradānū ārdradānavaḥ
Vocativeārdradāno ārdradānū ārdradānavaḥ
Accusativeārdradānum ārdradānū ārdradānūn
Instrumentalārdradānunā ārdradānubhyām ārdradānubhiḥ
Dativeārdradānave ārdradānubhyām ārdradānubhyaḥ
Ablativeārdradānoḥ ārdradānubhyām ārdradānubhyaḥ
Genitiveārdradānoḥ ārdradānvoḥ ārdradānūnām
Locativeārdradānau ārdradānvoḥ ārdradānuṣu

Compound ārdradānu -

Adverb -ārdradānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria