Declension table of ?ārdrālubdhaka

Deva

MasculineSingularDualPlural
Nominativeārdrālubdhakaḥ ārdrālubdhakau ārdrālubdhakāḥ
Vocativeārdrālubdhaka ārdrālubdhakau ārdrālubdhakāḥ
Accusativeārdrālubdhakam ārdrālubdhakau ārdrālubdhakān
Instrumentalārdrālubdhakena ārdrālubdhakābhyām ārdrālubdhakaiḥ ārdrālubdhakebhiḥ
Dativeārdrālubdhakāya ārdrālubdhakābhyām ārdrālubdhakebhyaḥ
Ablativeārdrālubdhakāt ārdrālubdhakābhyām ārdrālubdhakebhyaḥ
Genitiveārdrālubdhakasya ārdrālubdhakayoḥ ārdrālubdhakānām
Locativeārdrālubdhake ārdrālubdhakayoḥ ārdrālubdhakeṣu

Compound ārdrālubdhaka -

Adverb -ārdrālubdhakam -ārdrālubdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria