Declension table of ?ārdhuka

Deva

NeuterSingularDualPlural
Nominativeārdhukam ārdhuke ārdhukāni
Vocativeārdhuka ārdhuke ārdhukāni
Accusativeārdhukam ārdhuke ārdhukāni
Instrumentalārdhukena ārdhukābhyām ārdhukaiḥ
Dativeārdhukāya ārdhukābhyām ārdhukebhyaḥ
Ablativeārdhukāt ārdhukābhyām ārdhukebhyaḥ
Genitiveārdhukasya ārdhukayoḥ ārdhukānām
Locativeārdhuke ārdhukayoḥ ārdhukeṣu

Compound ārdhuka -

Adverb -ārdhukam -ārdhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria