Declension table of ?ārdhika

Deva

NeuterSingularDualPlural
Nominativeārdhikam ārdhike ārdhikāni
Vocativeārdhika ārdhike ārdhikāni
Accusativeārdhikam ārdhike ārdhikāni
Instrumentalārdhikena ārdhikābhyām ārdhikaiḥ
Dativeārdhikāya ārdhikābhyām ārdhikebhyaḥ
Ablativeārdhikāt ārdhikābhyām ārdhikebhyaḥ
Genitiveārdhikasya ārdhikayoḥ ārdhikānām
Locativeārdhike ārdhikayoḥ ārdhikeṣu

Compound ārdhika -

Adverb -ārdhikam -ārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria