Declension table of ?ārdharātrika

Deva

NeuterSingularDualPlural
Nominativeārdharātrikam ārdharātrike ārdharātrikāṇi
Vocativeārdharātrika ārdharātrike ārdharātrikāṇi
Accusativeārdharātrikam ārdharātrike ārdharātrikāṇi
Instrumentalārdharātrikeṇa ārdharātrikābhyām ārdharātrikaiḥ
Dativeārdharātrikāya ārdharātrikābhyām ārdharātrikebhyaḥ
Ablativeārdharātrikāt ārdharātrikābhyām ārdharātrikebhyaḥ
Genitiveārdharātrikasya ārdharātrikayoḥ ārdharātrikāṇām
Locativeārdharātrike ārdharātrikayoḥ ārdharātrikeṣu

Compound ārdharātrika -

Adverb -ārdharātrikam -ārdharātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria