Declension table of ?ārdharātrika

Deva

MasculineSingularDualPlural
Nominativeārdharātrikaḥ ārdharātrikau ārdharātrikāḥ
Vocativeārdharātrika ārdharātrikau ārdharātrikāḥ
Accusativeārdharātrikam ārdharātrikau ārdharātrikān
Instrumentalārdharātrikeṇa ārdharātrikābhyām ārdharātrikaiḥ ārdharātrikebhiḥ
Dativeārdharātrikāya ārdharātrikābhyām ārdharātrikebhyaḥ
Ablativeārdharātrikāt ārdharātrikābhyām ārdharātrikebhyaḥ
Genitiveārdharātrikasya ārdharātrikayoḥ ārdharātrikāṇām
Locativeārdharātrike ārdharātrikayoḥ ārdharātrikeṣu

Compound ārdharātrika -

Adverb -ārdharātrikam -ārdharātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria