Declension table of ?ārdhaprasthikā

Deva

FeminineSingularDualPlural
Nominativeārdhaprasthikā ārdhaprasthike ārdhaprasthikāḥ
Vocativeārdhaprasthike ārdhaprasthike ārdhaprasthikāḥ
Accusativeārdhaprasthikām ārdhaprasthike ārdhaprasthikāḥ
Instrumentalārdhaprasthikayā ārdhaprasthikābhyām ārdhaprasthikābhiḥ
Dativeārdhaprasthikāyai ārdhaprasthikābhyām ārdhaprasthikābhyaḥ
Ablativeārdhaprasthikāyāḥ ārdhaprasthikābhyām ārdhaprasthikābhyaḥ
Genitiveārdhaprasthikāyāḥ ārdhaprasthikayoḥ ārdhaprasthikānām
Locativeārdhaprasthikāyām ārdhaprasthikayoḥ ārdhaprasthikāsu

Adverb -ārdhaprasthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria