Declension table of ?ārdhaprasthika

Deva

NeuterSingularDualPlural
Nominativeārdhaprasthikam ārdhaprasthike ārdhaprasthikāni
Vocativeārdhaprasthika ārdhaprasthike ārdhaprasthikāni
Accusativeārdhaprasthikam ārdhaprasthike ārdhaprasthikāni
Instrumentalārdhaprasthikena ārdhaprasthikābhyām ārdhaprasthikaiḥ
Dativeārdhaprasthikāya ārdhaprasthikābhyām ārdhaprasthikebhyaḥ
Ablativeārdhaprasthikāt ārdhaprasthikābhyām ārdhaprasthikebhyaḥ
Genitiveārdhaprasthikasya ārdhaprasthikayoḥ ārdhaprasthikānām
Locativeārdhaprasthike ārdhaprasthikayoḥ ārdhaprasthikeṣu

Compound ārdhaprasthika -

Adverb -ārdhaprasthikam -ārdhaprasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria