Declension table of ?ārdhanārīśvara

Deva

NeuterSingularDualPlural
Nominativeārdhanārīśvaram ārdhanārīśvare ārdhanārīśvarāṇi
Vocativeārdhanārīśvara ārdhanārīśvare ārdhanārīśvarāṇi
Accusativeārdhanārīśvaram ārdhanārīśvare ārdhanārīśvarāṇi
Instrumentalārdhanārīśvareṇa ārdhanārīśvarābhyām ārdhanārīśvaraiḥ
Dativeārdhanārīśvarāya ārdhanārīśvarābhyām ārdhanārīśvarebhyaḥ
Ablativeārdhanārīśvarāt ārdhanārīśvarābhyām ārdhanārīśvarebhyaḥ
Genitiveārdhanārīśvarasya ārdhanārīśvarayoḥ ārdhanārīśvarāṇām
Locativeārdhanārīśvare ārdhanārīśvarayoḥ ārdhanārīśvareṣu

Compound ārdhanārīśvara -

Adverb -ārdhanārīśvaram -ārdhanārīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria