Declension table of ?ārdhamāsikā

Deva

FeminineSingularDualPlural
Nominativeārdhamāsikā ārdhamāsike ārdhamāsikāḥ
Vocativeārdhamāsike ārdhamāsike ārdhamāsikāḥ
Accusativeārdhamāsikām ārdhamāsike ārdhamāsikāḥ
Instrumentalārdhamāsikayā ārdhamāsikābhyām ārdhamāsikābhiḥ
Dativeārdhamāsikāyai ārdhamāsikābhyām ārdhamāsikābhyaḥ
Ablativeārdhamāsikāyāḥ ārdhamāsikābhyām ārdhamāsikābhyaḥ
Genitiveārdhamāsikāyāḥ ārdhamāsikayoḥ ārdhamāsikānām
Locativeārdhamāsikāyām ārdhamāsikayoḥ ārdhamāsikāsu

Adverb -ārdhamāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria